मंगलाचरणम्

छंद : अनुष्टुप

चिन्तासन्तानहन्तारो, यत्पादांबुजरेणवः।
स्वीयानां तान्निजाचार्यान, प्रणमामि मुहुर्मुहुः ॥१॥

यदनुग्रहतो जन्तुः, सर्व दुःखातिगो भवेत ।
तमहं सर्वदा वंदे, श्रीमद वल्लभनन्दनम ॥२॥

अज्ञानतिमिरान्धस्य, ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन, तस्मै श्रीगुरुवै नमः ॥३॥

नमामि हृदये शेषे, लीलाक्षीराब्धिशायिनम।
लक्ष्मीसहस्त्रलीलाभिः, सेव्यमानं कलानिधिम ॥४॥

चतुर्भिश्च चतुर्भिश्च चतुर्भिश्च त्रिभिस्तथा ।
षडभिर्विराजते योसौ, पंचधा हृदये मम ॥५॥

॥इति श्री मंगलाचरण संपूर्णम ॥
एक भाव : वैष्णवन को “इति श्री मंगलाचरण “संपूर्णम” के स्थान पर “नित्यं स्मरणं” बोलना चाहिए |