Sarvottam Strotram
Prakruta dharmaanashrayam prakurt nikhil dharma roopmiti,
Nigam pratipadyam yattachud’dham saakrutistaumi || 1 ||
Kalikaal tamashchanna drushtitva dvidushampi,
Sampratya vishyastasya mahatmyam samabhudbhuvi || 2 ||
Dayaya nija mahatmayam karisyanprakatam Harih,
Vaanya yada tada swashyam pradurbhutam chaakar hi || 3 ||
Taduktmapi durbodham subodham syadhyatha tatha,
Tannamastortarasatam pravaksyamyakhiladhyhut || 4 ||
Rushiragni kumarstu naamanam chhando jagatyasau,
Shri Krushnasyam Devata cha, bijam karunik Prabhu || 5 ||
Viniyogo bhaktiyog pratibandh vinashane,
Krushnadharamrutaswad siddhiratra na sanshayah || 6 ||
Anandah Parmanandah Shri Krushnasyam krupanidhi
Devodhararprayatnatma smrutimatrartinaashanh || 7 ||
Shri Bhagvad guddaarth prakashan parayaan
Saakaarbramavaadaik sthapko vedpaarag || 8 ||
Mayavad niraakarta sarvavaad niraaskrut
Bhaktimargabja maartand strishudradhyutdhrutikshama || 9 ||
Angikrutyaiva gopish vallabhikrutmanav
Angikruto samaryado mahakaruniko vibhuh || 10 ||
Adeydan dakshshcha mahoddaarcharitravaan
Prakrutanukrutivyaj mohitasurmanush || 11 ||
Vaishvanaro Vallabhakhya sadrupo hitkrutsataam
Janshikshakruteh Krushna bhakti krunnkhileshtadah || 12 ||
Sarvalakshan sampanna Shri Krushna gyando Guru
Svanandatundil Padmadalaayat vilochana || 13 ||
Kripadrugvrushti sanhryust daasdaasipriya pati
Roshdrukpaat sanploosht bhaktdweeda bhaktsevit || 14 ||
Sukhsevyo duraradhyo durlabhandhrisaroruha
Ugrapratapo vaaksidhu puritashesh sevak || 15 ||
Shri Bhagvatpiyush samudramathanksham
Tatsaarbhutraasstri bhavpuritvigraha || 16 ||
Saanidhya matra dat shriKrushnaprema vimukteedah
Raaslilaikataatparya krupyaitatkathaprad || 17 ||
Virhanubhavaikaarth sarva tayagopadeshaka
Bhaktyacharo padeshta cha karmamargpravartak || 18 ||
Yagadou bhaktimargaik saadhantvopadeshak
Purnanand purakaamo vaakpatirvibudheshwarah || 19 ||
Krushnanaam sahastrasya vaakta bhaktparayan
Bhaktyacharopadeshaarth nanavaakya nirupaka || 20 ||
Swarthojjitaakhilapran priyastadrushveshteetah
Swadasaarthkrutashesh saadhan sarvashaktidhruka || 21 ||
Bhuvi bhaktipracharaikkrute Svanvaykrutpitah
Savvanshesthapitaashesh swamahatmya smyapah || 22 ||
Pativratapati paarlaukikaihik daankrut
Nigudhahradayo nanya bhakteshu gyapitaashaya || 23 ||
Upasanadimargati mugdha moh nivaraka
Bhaktimarge sarvamarg vailakshanyaanubhutikruta || 24 ||
Pruthaksharan margopdeshta ShriKrushnahardvita
Pratikshannikunj sthalila ras supurit || 25 ||
Tatkaathakshiptchitast dvismrutanyo vrajapriya
Priyavrajsthiti pushtililakarta raha priya || 26 ||
Bhaktechapurak Sarvaagyaatlilotimohan
Sarvaashakto bhaktmaatrasakt patitpaavan || 27 ||
Swayashogaansanharushtha rudayambhojvishtar
Yashah piyushlahriplavitaanyarasa para || 28 ||
Lilamrutasaadrardrikrutakhilsharirbhut
Govardhansthityutsaahlilaprempurit || 29 ||
Yagyabhokta yaagyakarta chaturvargvisharad
Satyapratigyastrigunotito nayvisharad || 30 ||
Swakirtivardanstatva sutrabhashyapradarshak
Mayavaadakhyatulagni brahmavaadnirupak || 31 ||
Aprakruta khilakalpa bhushit sahajasmeet
Trilokibhushanam bhumi bhagyam sahajshundar || 32 ||
Asheshbhakt sanprarthya charanbjar jodhan
Ityanand nidhe proktam naamnamashtotaram shatam || 33 ||
Shruddhavishuddhbhuddhirya Pathatyanudinam jan
S tadekamna siddhimuktaam prapnotyashanshayam || 34 ||
Tadpraptau Vrutha Moksha stadaptau Tadagataarthtaa
Ataha Sarvottam Stotram japyam Krushnarasaarthibhi || 35 ||
|| Iti Shrimad Agnikumar proktam Shri Sarvottamam Stotram Sampurnam ||
Creation : Shri Mahaprabhuji’s second son Shri Vitthalnathji(Shri gusainji) created this granth by praising Shri Mahaprabhuji’s gun. Shri Gusainji Describes 108 different names Shri Mahaprabhuji according Aapshri’s Gun & all these 108 names cited in one Granth which is “THE SARVOTTAM STORTAM”.