Chatuh Shlokee
Sarvada Sarvahbhaven Bhajaniyo Vrajadhipaha
Svasyayamev Dharmo Hi Nanyaha Kwapi Kadachana || 1 ||
Evam Sada Sma Kartavyam Svaymev Karishyati
Prabhuhu Sarva Samartho Hi Tato Nishchanatatam Vrajet || 2 ||
Yadi ShreeGokuladhiso Dhrut ha Sarvatmana Hrudi
Tataha Kimparam Broohi Laukikai Vaidikairapi || 3 ||
Atah Sarvatmana Shashvad Gokululeshvar Padayoho
Smaranam Bhajanam Chapi Na Tyajyamiti Me Mathihi || 4 ||
|| Eti shrimad vallabhaacharya virachita chatuh shlokeesampurnam ||
Prasang :
This is the tenth granth among the Sixteen granths. It is the populer, important and the Shortest of them all. It is created in V.S. 1580-82 in Kashi. It was Compossed for the benefit of one of Aacharayacharan’s devotee, Rana Vyas of Godhra in Gujarat.