संन्यासनिर्णयः ग्रंथ – षोडश ग्रंथ
श्री वल्लभाचार्यजी महाप्रभुजी रचित षोडशग्रंथ मे से एक ग्रंथ : संन्यासनिर्णयः ग्रंथ |
।। संन्यासनिर्णयः ।।
पश्चात्ताप-निवृत्त्यर्थ परित्यागो विचार्यते ।।
स मार्गद्वितये प्रीक्तो भक्ती ज्ञाने विशेषतः ।।१।।
कर्ममार्गे न कर्तव्यः सुतरां कलिकालतः ।।
अत आदौ भक्तिमार्गे कर्तव्यत्वाद् विचारणा।।२।।
श्रवणादि-प्रसिद्ध्यर्थं कर्तव्यश् चेत् स नेष्यते ।।
सहाय-सङ्ग-साध्यत्वात् साधनानां च रक्षणात् ।।३।।
अभिमानात् नियोगात्’ च तद्-धर्मश्च विरोधतः ।।
गृहादेः वाधकत्वेन साधनार्थ तथा यदि ।।४।।
अग्रेऽपि तादृशैर् एव सङ्गो भवति नान्यथा ।।
स्वयञ्च विषयाक्रान्तः पाषण्डी स्यात्तु कालतः ।।५।।
स्विषयाकान्त-देहानां नावेशः सर्वदा हरेः ।।
अतो-ऽत्र साधने भक्तौ नैव त्यागः सुखावहः ।।६।।
विरहानुभवार्थन्तु परित्यागः प्रशस्यते ।।
स्वीय-बन्ध-निवृत्त्यर्थं वेशः सोऽत्र न चान्यथा ।।७।।
कौण्डिन्यो गोपिकाः प्रोक्ताः गुरवः साधनं तद्- ।।
भावो भावनया सिद्धः साधनं नान्यद् इष्यते ।।८।।
विकलत्वं तथास्वास्थ्यं प्रकृतिः, प्राकृतं न हि ।।
ज्ञानं गुणाश्च तस्येवं वर्तमानस्य वाधकाः ॥९॥
सत्यलोके स्थितिर् ज्ञानात् संन्यासेन विशेषितात् ।
भावना साधनं यत्र फलं चापि तथा भवेत।।१०।।
तादृशाः सत्यलोकादी तिष्ठन्त्येव न संशयः ।
बहिश् चेत् प्रकटः स्वात्मा व प्रविशेद द्यदि ।।११।।
तदैव सकलो बन्धो नाशमेति न चान्यथा ।।
गुणास्तु सङ्ग-राहित्याद् जीवनार्थ भवन्ति हि ।।१२।।
भगवान् फलरूपत्वात् नात्र बाधक इष्यते ।।
स्वास्थ्य-वाक्यं न कर्तव्यं दयालुर न विरुध्यते ।।१३।।
दुर्लभो-ऽयं परित्यागः प्रेम्णा सिध्यति नान्यथा ।।
ज्ञानमार्गे तु संन्यासो द्विविधोऽपि विचारितः ।।१४।।
ज्ञानार्थम् उत्तराङ्गं च सिद्धिर जन्मशतेः परम् ।।
ज्ञानं च साधनापेक्षं यज्ञादि-श्रवणान् मतम् ।।१५।।
अतः कले स संन्यासः पश्चात्तापाय नान्यथा’ ।।
पाषण्डित्वं भवेत् चापि तस्माज् ज्ञाने न संन्यसेत् ।। १६ ।।
सुतरां कलिदोषाणां प्रबलत्वाद् इति स्थितिः ।।
भक्तिमार्गेऽपि चेद् दोषः तदा किं कार्यम् उच्यते ।।१७।।
अत्रारम्भे न नाशः स्याद् दृष्टान्तस्याप्यभावतः ।।
स्वास्थ्यहेतोः परित्यागाद् बाधः केनास्य सम्भवेत् ? ।।१८।।
हरिर् अत्र न शक्नोति कर्तुं बाधां कुतो ऽपरे ।।
अन्यथा मातरो बालान् न स्तन्यैः पुपुषुः क्वचित् ।।१९।।
ज्ञानिनाम् अपि वाक्येन न भक्तं मोहयिष्यतिः ।।
आत्मप्रदः प्रियश्चापि किमर्थ मोहयिष्यति ? ।।२०।।
तस्माद् उक्त-प्रकारेण परित्यागो विधीयताम् ।।
अन्यथा भ्रश्यते स्वार्थाद इति मे निश्चिता मतिः ।।२१।।
इति कृष्ण प्रसादेन वल्लभेन विनिश्वितम् ।।
संन्यासवरणं भक्ती अन्यथा पतितो भवेत् ।।२२।। ।।
इति श्रीवल्लभाचार्यविरचितः संन्यासनिर्णयः सम्पूर्णः ॥