जलभेदः ग्रंथ – षोडश ग्रंथ 

श्री वल्लभाचार्यजी रचित षोडश ग्रंथ मे से एक ग्रंथ : || जलभेदः ||

नमस्कृत्य हरिं वक्ष्ये तद्गुणानां विभेदकान् ।। 

भावान् विंशतिधा भिन्नान् सर्वसन्देह-वारकान् ।।१।।

गुणभेदास्तु तावन्तो यावन्तो हि जले मताः ।।

गायकाः कृपसंकाशा ‘गन्धर्वा’ इति विश्रुताः ।।२।। 

कृप-भेदास्तु यावन्तस् तावन्तस् तेऽपि सम्मताः ।। 

‘कुल्याः’ पौराणिकाः प्रोक्ताः पारम्पर्ययुता भुवि ।।३।।

क्षेत्र-प्रविष्टास् ते चापि संसारोत्पत्ति हेतवः ।। 

वेश्यादि-सहिता मत्ता गायका ‘गर्त’ संज्ञिताः ।।४।।

जलार्थमेव गर्तास् तु नीचा गानोपजीविनः ।।

‘हदा ‘स्तु पण्डिताः प्रोक्ता भगवच्छास्त्रतत्पराः ।।५।।

सन्देह-वारकास् तत्र ‘सूदा’ गम्भीर मानसाः ।।

‘सरः-कमल-सम्पूर्णाः प्रेम-युक्तास्तथा बुधाः ।।६।।

अल्पश्रुताः प्रेमयुक्ता ‘वेशन्ताः’ परिकीर्तिताः ।।

कर्मशुद्धाः ‘पल्वलानि’ तथाल्पश्रुत-भक्तयः ।।७।।

योग-ध्यानादि-संयुक्ता गुणा ‘वर्ष्याः  ‘ प्रकीर्तिताः ।।

तपो-ज्ञानादि-भावेन ‘स्वेदजास्तु प्रकीर्तिताः ।।८।।

अलौकिकेन ज्ञानेन ये तु प्रोक्ता हरेर् गुणाः ।।

कादाचित्काः शब्दगम्याः ‘पतच्छब्दाः’ प्रकीर्तिताः ।।९।।

देवाद्युपासनोद्भूताः ‘पृष्वा’ भूमेर् इवोद्गताः ।। 

साधनादि-प्रकारेण नवधा भक्तिमार्गतः ।।१०।। 

प्रेमपूर्त्या स्फुरद्धर्माः ‘स्यन्दमानाः’ प्रकीर्तिताः ।। 

यादृशास् तादृशाः प्रोक्ता वृद्धि-क्षय-विवर्जिताः ।।११।।

 ‘स्थावरास्’ ते समाख्याता मर्यादक-प्रतिष्ठिताः ।।

अनेक-जन्म-संसिद्धा जन्म-प्रभृति सर्वदा ।।१२।। 

सङ्गादि-गुण-दोषाभ्यां वृद्धि-क्षय-युता भुवि ।।

निरन्तरोद्गमयुता ‘नद्यस्’ ते परिकीर्तिताः ।।१३।।

एतादृशाः स्वतन्त्राश् चेत् ‘सिन्धवः’ परिकीर्तिताः ।। 

पूर्णा भगवदीया ये शेष व्यासाग्नि-मारुताः ।।१४।।

जड-नारद-मैत्राद्यास् ते ‘समुद्राः’ प्रकीर्तिताः ।। 

लोक-वेद-गुणः मिश्र भावेनैके हरेर् गुणान् ।।१५।।

वर्णयन्ति समुद्रास् ते ‘क्षाराद्याः षट्’ प्रकीर्तिताः ।। 

गुणातीततया शुद्धान् सच्चिदानन्दरूपिणः ।।१६।।

सर्वान् एव गुणान् विष्णोर् वर्णयन्ति विचक्षणाः ।।

ते’ऽमृतोदाः’ समाख्यातास् तद्-वाक्यानं सुदुर्लभम् ।।१७।।

तादृशानां क्वचिद् वाक्यं दूतानाम् इव वर्णितम् ।।

अजामिलाकर्णनवद् बिन्दुपानं प्रकीर्तितम् ।।१८।।

रागाज्ञानादि-भावानां सर्वथा नाशनं यदा । 

तदा लेहनम् इत्युक्तं स्वानन्दोद्गम-कारणम् ।।१९।।

उद्धृतोदकवत् ‘सर्व’ पतितोदकयत् तथा ।।

उक्तातिरिक्त-वाक्यानि फलं चापि तथा ततः ।।२०।।

इति जीवेन्द्रियगता नाना-भावं गता भुवि ।।

 रूपतः फलता चैव गुणा विष्णोर् निरूपिताः ।।२१।।

Like Like