विवेकधैर्याश्रयः  –  षोडशग्रंथ 

श्री वल्लभाचार्यजी महाप्रभुजी रचित षोडशग्रंथ :  || विवेकधैर्याश्रयः ||

विवेक-धैर्ये” सततं रक्षणीये तथाश्रयः ।।

विवेकस्तु हरिः सर्वं निजेच्छातः करिष्यति ।।१।। 

प्रार्थिते वा ततः किं स्यात् स्वाम्यभिप्राय संशयात् ।। 

सर्वत्र तस्य सर्व हि सर्वसामर्थ्यमेव च।।२।। 

अभिमानश् च सन्त्याज्यः स्वाम्यधीनत्व-भावनात् ।।

विशेषतश् चेद् आज्ञा स्याद् अन्तःकरण-गोचरः ।।३।। 

तदा विशेषगत्यादि भाव्यं भिन्नंतु दैहिकात् ।। 

आपद्-गत्यादि-कार्येषु हठस् त्याज्यश् च सर्वथा ।।४।। 

अनाग्रहश् च सर्वत्र धर्माधर्माय-दर्शनम् ।।

विवेको ऽयं समाख्यातो…………… 

…………………………धैर्यन्तु विनिरूप्यते ।।५।। 

त्रिदुःख सहनं धैर्यम् आमृतेः सर्वतः सदा ।। 

तक्रवद्’ देहवद्’ भाव्यं जडवद्’ गोपभार्यवत्’ ।।६।। 

प्रतीकारो यदृच्छातः सिद्धश् चेन् नाग्रही भवेत् ।। 

भार्यादीनां तथान्येषाम् असतश्चाक्रमं सहेत् ।।७।। 

स्वयम् इन्द्रिय-कार्याणि काय-वाङ् मनसा त्यजेत् ।। 

अशूरेणापि   कर्तव्यं स्वस्यासामर्थ्य-भावनात् ।।८।। 

अशक्ये हरिरेवास्ति सर्वम आश्रयतो भवेत् ।। 

एतत् सहनम् अत्रोक्तम्…………………………।। 

……………………आश्रयो ऽतो निरूप्यते ।।९।। 

ऐहिके पारलोके च सर्वथा शरणं हरिः ।।

दुःखहानौ  तथा पापे’ भये’ कामाद्यपूरणे’ ।।१०।।

भक्तद्रोहे भक्त्यभावे भक्तेश चातिक्रमे कृते’ ।। 

अशक्ये वा सुशक्ये वा सर्वथा शरणं हरिः ।।११।। 

अहंकार-कृते चैव पोष्य-पोषण-रक्षणे ।। 

पोष्यातिक्रमणे चैव तथान्तेवास्यतिक्रमे ।।१२।।

अलौकिक-मनःसिद्धी” सर्वथा शरणं हरिः ।।

एवं चित्ते सदा भाव्यं वाचा च परिकीर्तयेत् ।।१३।।

अन्यस्य भजनं तत्र स्वतो-गमनमेव च ।। 

प्रार्थना कार्यमात्रेऽपि तथान्यत्र विवर्जयेत् ।।१४।।

अविश्वासो न कर्तव्यः सर्वथा बाधकस्तु सः ।।

ब्रह्मास्त्र-चातकी भाव्यी’ प्राप्तं सेवेत निर्ममः ।।१५।।

यथाकथञ्चित् कार्याणि कुर्याद् उच्चावचान्यपि ।। 

किंवा प्रोक्तेन बहुना शरणं भावयेद् हरिम् ।।१६।।

एवम् आश्रयणं प्रोक्तं सर्वेषां सर्वदा हितम्।। 

कली भक्त्यादिमार्गा हि दुःसाध्या इति मे मतिः ।।१७।।

Like Like