।। नामरत्नाख्यस्तोत्रम् ।।
(मङ्गल-उपक्रम)
यन्नामार्कोदयात् पापह्नध्वान्त-राशिः प्रशाम्यति ।।
विकसन्ति हृदब्जानि तन्नामानि सदाश्रये ।।१।।
आनुष्टुभम् इहच्छन्दः ऋषिर् अग्निकुमारजः ।।
सर्वशक्ति-समायुक्तो देवः श्रीवल्लभात्मजः ।।२।।
(श्रीविठ्ठलनाथ प्रभुचरणके १०८नाम)
श्रीविठ्ठलः कृपासिन्धुर् भक्तवश्यो -ऽतिसुन्दरः ।।३।।
कृष्ण-लीला-रषाविष्टः श्रीमान् वल्लभ-नन्दनः ।।
दुर्दृश्यो भक्त-सन्दृृश्यो भक्तिगम्यो भयापहः ।।४।।
अनन्य – भक्त-हृदयो दीनानाथैक-संश्रयः ।।
राजीव लोचनो रास लीला-रस-महोदधिः ।।५।।
धर्मसेतुर् भक्तिसेतुः सुखसेव्यो व्रजेश्वरः ।।
भक्तशोकापहः शान्तः सर्वज्ञः सर्वकामदः ।।६।।
रुक्मिणी-रमणः श्रीशो भक्तरत्न-परीक्षकः ।।
भक्त-रक्षैक-दक्षः श्रीकृष्ण-भक्ति-प्रवर्तकः ।।७।।
महासुर-तिरस्कर्ता सर्वशास्त्र-विदग्रणीः ।।
कर्मजाड्यभिदुष्णांशुर् भक्तनेत्र-सुधाकरः ।।८।।
महालक्ष्मी-गर्भरत्नं कृष्ण-वर्त्म-समुद्भवः ।।
भक्त-चिन्तामणिर् भक्ति-कल्पद्रुम- नवांकुरः ।।९।।
श्रीगोकुल-कृतावासः कालिन्दी-पुलिन प्रियः ।।
गोवर्धनागमरतः प्रिय-वृन्दावनाचलः ।।१०।।
गोवर्धनाद्रि-मखकृन् महेन्द्र-मद-भित्-प्रियः ।।
कृष्णलीलैक-सर्वस्वः श्रीभागवत – भाववित् ।।११।।
पितृ-प्रवर्तित-पथ-प्रचार सुविचारक: ।।
व्रजेश्वर-प्रीतिकर्ता तन्निमन्त्रण-भोजकः ।।१२।।
बाललीलादि-सुप्रीतो गोपी-सम्बन्धि-सत्कथः ।।
अति-गम्भीर-तात्पर्यः कथनीय गुणाकरः ।।१३।।
पितृ-वंशोदधि-विधुः स्वानुरूप-सुतप्रसूः ।।
दिक्चक्रवर्तिसत्कीर्तिर् महोज्ज्वल-चरित्रवान् ।।१४।।
अनेक – क्षितिप-श्रेणीह्नमूर्धासक्त-पदाम्बुजः ।।
विप्रदारिद्र्य-दावाग्निर् भूदेवाग्नि-प्रपूजकः ।।१५।।
गो-ब्राह्मण-प्राणरक्षापरः सत्य-परायणः ।।
प्रिय-श्रुतिपथः शश्वन् महा-मखकरः प्रभुः ।।१६।।
कृष्णानुग्रह-संल्लभ्यो महा-पतित-पावनः ।।
अनेकमार्ग-संक्लिष्टह्नजीवस्वास्थ्यप्रदो महान् ।।१७।।
नाना-भ्रम-निराकर्ता भक्ताज्ञानभिदुत्तमः ।।
महापुरुष-सत्-ख्यातिर् महापुरुष-विग्रहः ।।१८।।
दर्शनीयतमो वाग्मी मायावाद-निरास-कृत् ।।
सदाप्रसन्न वदनो मुग्ध-स्मित-मुखाम्बुजः ।।१९।।
प्रेमार्द्रदृग्-विशालाक्षः क्षिति-मण्डल-मण्डनः ।।
त्रिजगद् व्यापिसत्कीर्तिह्नधवलीकृत-मेचकः ।।२०।।
वाक्सुधाकृष्ट-भक्तान्तःकरणः शत्रुतापनः ।।
भक्त-सम्प्रार्थित-करो दासदासीप्सितप्रदः ।।२१।।
अचिन्त्य-महिमा-मेयो विस्मयास्पद-विग्रहः ।।
भक्तक्लेशासहः सर्वसहो भक्तकृते वशः ।।२२।।
आचार्य-रत्नं सर्वानुग्रह-कृन्-मन्त्र-वित्तमः ।।
सर्वस्व-दान-कुशलो गीत-संगीत-सागरः ।।२३।।
गोवर्धनाचलसखो गोप-गो-गोपिका-प्रियः ।।
चिन्तितज्ञो महाबुद्धिर् जगद्वन्द्यपदाम्बुजः ।।२४।।
जगदाश्चर्यरसकृत् सदा कृष्ण-कथा-प्रियः ।।
सुखोदर्ककृतिः सर्व-सन्देह-च्छेद-दक्षिणः ।।२५।।
स्वपक्ष-रक्षणे दक्षः प्रतिपक्ष-क्षयंकरः ।।
गोपिकाविरहाविष्टः कृष्णात्मा स्वसमर्पकः ।। २६ ।
निवेदि-भक्त-सर्वस्वः शरणाध्व-प्रदर्शकः ।।
श्रीकृष्णानुगृहीतैकह्रप्रार्थनीय-पदाम्बुजः ।।२७।।
(या स्तोत्रके पाठको फल)
इमानि नामरत्नानि श्रीविठ्ठल-पदाम्बुजम् ।।
ध्यात्वा तदेक-शरणो यः पठेत् स हरिं लभेत् ।।२८।।
यद्-यन्-मनस्यभिध्यायेत् तत्तद् आप्नोत्यसंशयम् ।।
नामरत्नाभिधम् इदं स्तोत्रं यः प्रपठेत् सुधीः ।।२९।।
तदीयत्वं गृहाणाशु प्रार्थ्यम् एतन् मम प्रभो ।।
श्रीविठ्ठल-पदाम्भोजह्नमकरन्द-जुषो-ऽनिशम् ।।
इयं श्रीरघुनाथस्य कृतिर् विजयतेतराम् ।।३०।।
।। इति श्रीरघुनाथविरचितं नामरत्नाख्यस्तोत्रं सम्पूर्णम् ।।