Navrtanam
Chinta Kapi Na Karya Niveditatmabhihi Kadapeeti
Bhagavanapi Pushtistho Na Karishyati Laukikeem Cha Gatim || 1 ||
Nivedanam Tu Smartavyam Sarvatha Tadrushair Janaihi
Sarveshvarashcha Sarvatama Nijechhataha Karishyati || 2 ||
Sarvesham Prabhu Sambandho Na Pratyekmitisthitihi
Atonya Viniyogepi Chinta Ka Svasya Sopi Chet || 3 ||
Aagyanadathva Gnyanat Krutmatma Nivedanam
Yaihi Krushnasatkrutpranaihi Stesham Ka Paridevana || 4 ||
Tatha Nivedane Chinta Tyajya Shree Purushottame
Viniyogepi Sa Tyajya Samartho Hi Harihi Svataha || 5 ||
Loke Swasthyam Tatha Vede Haristu Na Karishyati
Pushtimargasthito Yasmat Sakshino Bhavatakhilaha || 6 ||
Sevakruti Guroraagya Badhanam Va Harichhaya
Ataha Sevaparam Chittam Vidhaaya Sthiyatam Sukham || 7 ||
Chittodvegam Vidhayapi HariryadhyatKarishyati
Tathaiva Tasya Leeleti Matva Chitam Drutam Tyajet || 8 ||
Tasmat Sarvatmana Nityam Shreekrushnaha Sharanam Mama
Vadadbhirev Satatam Stheymityeva Me Matihi || 9 ||
|| Eti Shree Vallbhacharya Virchitam Navaratnam stotram Sampurnam ||
Prasang :
In V.S 1558 Acharyacharan’s one of the disciple Govind Dube from Kheralu village in Gujarat state was worried. He hadnt able to concentrate in seva, so he wrote to Acharyacharan and sought aapshri’s advice. So Acharyacharan created sixth among shodasgranth “Navratnam” Granth and gave it to him.