यमुनाष्टकम् – षोडश ग्रंथ
श्री वल्लभाचार्यजी महाप्रभुजी रचित षोडश ग्रंथ का प्रथम ग्रंथ यमुनाष्टकम् ग्रंथ |
यमूनाष्टक ग्रंथ हिन्दी अर्थ के साथ नीचे उपलब्ध ई-बुक पर है |
श्री यमुनाष्टकम्
नमामि यमुनामहं, सकलसिद्धिहेतुं मुदा |
मुरारि पद पंकज- स्फुरदमन्दरेणुत्कटाम् ||
तटस्थ नव कानन- प्रकटमोद पुष्पाम्बुना |
सुरासुरसुपूजित- स्मरपितुः श्रियं बिभ्रतीम् ॥१॥
कलिन्द गिरि मस्तके, पतदमन्दपूरोज्ज्वला |
विलासगमनोल्लसत्-प्रकट गण्ड शैलोन्नता ||
सघोषगतिदन्तुरा, समधिरूढदोलोत्तमा |
मुकुन्दरतिवर्द्धिनी, जयति पद्मबन्धोः सुता ॥२॥
भुवं भुवनपावनी – मधिगतामनेकस्वनैः |
प्रियाभिरिव सेवितां, शुकमयूरहंसादिभिः ||
तरंगभुजकंकण- प्रकटमुक्तिका वालुका |
नितन्बतटसुन्दरीं, नमत कृष्णतुर्यप्रियाम ॥३॥
अनन्तगुण भूषिते, शिवविरंचिदेवस्तुते |
घनाघननिभे सदा, ध्रुवपराशराभीष्टदे ।|
विशुद्ध मथुरातटे, सकलगोपगोपीवृते |
कृपाजलधिसंश्रिते, मम मनः सुखं भावय ॥४॥
यया चरणपद्मजा, मुररिपोः प्रियं भावुका |
समागमनतोभवत्, सकलसिद्धिदा सेवताम् ||
तया सदशतामियात्, कमलजा सपत्नीवयत् |
हरिप्रियकलिन्दया, मनसि मे सदा स्थीयताम् ॥५॥
नमोस्तु यमुने सदा, तव चरित्र मत्यद्भुतं |
न जातु यमयातना, भवति ते पयः पानतः ||
यमोपि भगिनीसुतान् , कथमुहन्ति दुष्टानपि |
प्रियो भवति सेवनात्, तव हरेर्यथा गोपिकाः ॥६॥
ममास्तु तव सन्निधौ, तनुनवत्वमेतावता |
न दुर्लभतमारति – र्मुररिपौ मुकुन्दप्रिये ||
अतोस्तु तव लालना, सुरधुनी परं संगमात् |
त्तवैव भुवि कीर्तिता, न तु कदापि पुष्टिस्थितैः ॥७॥
स्तुतिं तव करोति कः, कमलजासपत्नि प्रिये |
हरेर्यदनुसेवया, भवति सौख्य मामोक्षतः ||
इयं तव कथाधिका, सकल गोपिका संगम- |
स्मरश्रमजलाणुभिः, सकल गात्रजैः संगमः ॥८॥
तवाष्टकमिदं मुदा, पठति सुरसूते सदा |
समस्तदुरितक्षयो, भवति वै मुकुन्दे रतिः ||
तया सकलसिद्धयो, मुररिपुश्च सन्तुष्यति |
स्वभावविजयो भवेत्, वदति वल्लभः श्री हरेः ॥९॥
॥ इति श्रीमद वल्लभाचार्य विरचितं श्री यमुनाष्टकं स्तोत्रं सम्पूर्णम् ॥