श्री मधुराष्टकम्
अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरं ।
हृदयं मधुरं गमनं मधुरं, मधुराधिपते -रखिलं मधुरं ॥ १ ॥
वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरं ।
चलितं मधुरं भ्रमितं मधुरं, मधुराधिपते रखिलं मधुरं ॥२॥
वेणु-र्मधुरो रेणु-र्मधुरः, पाणि-र्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं, मधुराधिपते रखिलं मधुरं ॥३॥
गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरं ।
रूपं मधुरं तिलकं मधुरं, मधुराधिपते रखिलं मधुरं ॥४॥
करणं मधुरं तरणं मधुरं, हरणं मधुरं रमणं मधुरं ।
वमितं मधुरं शमितं मधुरं, मधुराधिपते रखिलं मधुरं ॥५॥
गुंजा मधुरा माला मधुरा, यमुना मधुरा वीची र्मधुरा ।
सलिलं मधुरं कमलं मधुरं, मधुराधिपते रखिलं मधुरं ॥ ६॥
गोपी मधुरा लीला मधुरा, युक्तं मधुरं मुक्तं मधुरं |
इष्टं मधुरं शिष्टं मधुरं, मधुराधिपते रखिलं मधुरं ॥७॥
गोपा मधुरा गावो मधुरा, यष्टि र्मधुरा सृष्टि र्मधुरा ।
दलितं मधुरं फ़लितं मधुरं, मधुराधिपते रखिलं मधुरं ॥८॥
॥ इति श्रीमदवल्लभाचार्य विरचतिम मधुराष्टकं सम्पूर्णम ॥
रचना प्रसंग
वी. सं. १५४९ मे भगवद आज्ञा से श्री महाप्रभुजी जीवों के उद्धार हेतु भारत परिक्रमा करने पधारे तब आपश्री ब्रिज मे ठकुरानी घाट पर चिंतामग्न अवस्था मे विराजमान थे की कलियुग के जीव तो दोष से भरे हुए है और प्रभु तो कितने कोमल है, कैसे जीवों का उद्धार करे…
तब साक्षात प्रभु श्री गोकुल चंद्रमाजी के रूप मे प्रकट हुए और श्री महाप्रभुजी को आज्ञा की “है वल्लभ, आप जीव को ब्रम्हसंबंध की दीक्षा दे कर शरण मे लो, एक बार ब्रम्हसंबंध होने के पश्चात कदाचित आप जीव का साथ छोड़ सको लेकिन मे नाय छोडु |”
तब श्री महाप्रभुजी ने ३६० तार के सुतर के पवित्रा श्री गोकुलचंद्रमा जी को धराया और मिश्री भोग धराया और “श्री मधुराष्टकं” ग्रंथ की रचना करके प्रभु की स्तुति की |